B 264-12 Mahābhārata

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 264/12
Title: Mahābhārata
Dimensions: 39 x 16 cm x 49 folios
Material: paper?
Condition: complete
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date: ŚS 1688
Acc No.: NAK 1/878
Remarks: Śāntiparvan, Āpaddharma


Reel No. B 264-12 Inventory No. 31386

Title Mahābhārata

Remarks The text covered is Śāntiparvan.

Author attributed to Vedavyāsa

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 39.0 x 16.0 cm

Folios 49

Lines per Folio 10–11

Foliation figures in the upper left-hand margin under the abbreviation śāṃ. a. and in the lower right-hand margin under the word rāma on the verso

Scribe Rāmabhadra

Date of Copying ŚS 1688

Place of Copying Jitāgrāma

Place of Deposit NAK

Accession No. 1/878

Manuscript Features

Excerpts

Beginning

śrīkṛṣṇo jayati || ||

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ

devīṃ sarasvatīṃ vyāsaṃ tato jayam udīrayet

yudhiṣṭhira uvāca

kṣīṇasya dīrghasūtrasya sānukrośasya baṃdhusu

pariśaṃkitavṛttasya śrutamaṃtrasya bhārata

vibhaktapurarāṣtrasya nirdravyanicayasya ca

asaṃbhāvitamitrasya bhinnāmātyasya sarvaśaḥ

paracakrābhijñātasya durbalasya balīyasā

āpannacetaso brūhi kiṃ kāryam avaśiṣyate (fol. 1v1–4)

End

mitradrohī kulāṃgāraḥ pāpakarmā narādhamaḥ

eṣa dharmabhṛtāṃ śreṣṭha(!) proktaḥ pāpo mayānagha

mitradrohī kṛtaghno hi kiṃ bhūyaḥ śrotum icchasi 

vaiśaṃºº

evac(!) chrutvā tadā vākyaṃ bhīṣm⟪ai⟫enoktaṃ mahātmanā

yudhiṣṭhiraḥ prītamanā babhūva janamejaya (fol. 49r9–10)

Colophon

iti mahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyāṃ śāṃtipavaṇi(!) āpaddharmaḥ samāptim agamat śrīsāke(!) 1688 ba 1 ti 15 māse caitre jitāgrāme śrīrājapustakaṃ liṣitaṃ(!) rāmabhadra(ṃ madbuja) rāma rāma rāma rāma rāma rāma rāma rāma rāma rāma rāma rāma rāma rāma rāma rāma kṛṣna (fol. 49r10–12)

Microfilm Details

Reel No. B 264/12

Date of Filming 05-01-1972

Exposures 54

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 5v–6r and 35v–36r

Catalogued by BK

Date 02-01-2008

Bibliography