B 264-12 Mahābhārata
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 264/12
Title: Mahābhārata
Dimensions: 39 x 16 cm x 49 folios
Material: paper?
Condition: complete
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date: ŚS 1688
Acc No.: NAK 1/878
Remarks: Śāntiparvan, Āpaddharma
Reel No. B 264-12 Inventory No. 31386
Title Mahābhārata
Remarks The text covered is Śāntiparvan.
Author attributed to Vedavyāsa
Subject Mahābhārata
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 39.0 x 16.0 cm
Folios 49
Lines per Folio 10–11
Foliation figures in the upper left-hand margin under the abbreviation śāṃ. a. and in the lower right-hand margin under the word rāma on the verso
Scribe Rāmabhadra
Date of Copying ŚS 1688
Place of Copying Jitāgrāma
Place of Deposit NAK
Accession No. 1/878
Manuscript Features
Excerpts
Beginning
śrīkṛṣṇo jayati || ||
nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ
devīṃ sarasvatīṃ vyāsaṃ tato jayam udīrayet
yudhiṣṭhira uvāca
kṣīṇasya dīrghasūtrasya sānukrośasya baṃdhusu
pariśaṃkitavṛttasya śrutamaṃtrasya bhārata
vibhaktapurarāṣtrasya nirdravyanicayasya ca
asaṃbhāvitamitrasya bhinnāmātyasya sarvaśaḥ
paracakrābhijñātasya durbalasya balīyasā
āpannacetaso brūhi kiṃ kāryam avaśiṣyate (fol. 1v1–4)
End
mitradrohī kulāṃgāraḥ pāpakarmā narādhamaḥ
eṣa dharmabhṛtāṃ śreṣṭha(!) proktaḥ pāpo mayānagha
mitradrohī kṛtaghno hi kiṃ bhūyaḥ śrotum icchasi
vaiśaṃºº
evac(!) chrutvā tadā vākyaṃ bhīṣm⟪ai⟫enoktaṃ mahātmanā
yudhiṣṭhiraḥ prītamanā babhūva janamejaya (fol. 49r9–10)
Colophon
iti mahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyāṃ śāṃtipavaṇi(!) āpaddharmaḥ samāptim agamat śrīsāke(!) 1688 ba 1 ti 15 māse caitre jitāgrāme śrīrājapustakaṃ liṣitaṃ(!) rāmabhadra(ṃ madbuja) rāma rāma rāma rāma rāma rāma rāma rāma rāma rāma rāma rāma rāma rāma rāma rāma kṛṣna (fol. 49r10–12)
Microfilm Details
Reel No. B 264/12
Date of Filming 05-01-1972
Exposures 54
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 5v–6r and 35v–36r
Catalogued by BK
Date 02-01-2008
Bibliography